Declension table of ?bāḍitavya

Deva

NeuterSingularDualPlural
Nominativebāḍitavyam bāḍitavye bāḍitavyāni
Vocativebāḍitavya bāḍitavye bāḍitavyāni
Accusativebāḍitavyam bāḍitavye bāḍitavyāni
Instrumentalbāḍitavyena bāḍitavyābhyām bāḍitavyaiḥ
Dativebāḍitavyāya bāḍitavyābhyām bāḍitavyebhyaḥ
Ablativebāḍitavyāt bāḍitavyābhyām bāḍitavyebhyaḥ
Genitivebāḍitavyasya bāḍitavyayoḥ bāḍitavyānām
Locativebāḍitavye bāḍitavyayoḥ bāḍitavyeṣu

Compound bāḍitavya -

Adverb -bāḍitavyam -bāḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria