Declension table of ?bāḍamāna

Deva

NeuterSingularDualPlural
Nominativebāḍamānam bāḍamāne bāḍamānāni
Vocativebāḍamāna bāḍamāne bāḍamānāni
Accusativebāḍamānam bāḍamāne bāḍamānāni
Instrumentalbāḍamānena bāḍamānābhyām bāḍamānaiḥ
Dativebāḍamānāya bāḍamānābhyām bāḍamānebhyaḥ
Ablativebāḍamānāt bāḍamānābhyām bāḍamānebhyaḥ
Genitivebāḍamānasya bāḍamānayoḥ bāḍamānānām
Locativebāḍamāne bāḍamānayoḥ bāḍamāneṣu

Compound bāḍamāna -

Adverb -bāḍamānam -bāḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria