Declension table of ?bāḍyamāna

Deva

MasculineSingularDualPlural
Nominativebāḍyamānaḥ bāḍyamānau bāḍyamānāḥ
Vocativebāḍyamāna bāḍyamānau bāḍyamānāḥ
Accusativebāḍyamānam bāḍyamānau bāḍyamānān
Instrumentalbāḍyamānena bāḍyamānābhyām bāḍyamānaiḥ bāḍyamānebhiḥ
Dativebāḍyamānāya bāḍyamānābhyām bāḍyamānebhyaḥ
Ablativebāḍyamānāt bāḍyamānābhyām bāḍyamānebhyaḥ
Genitivebāḍyamānasya bāḍyamānayoḥ bāḍyamānānām
Locativebāḍyamāne bāḍyamānayoḥ bāḍyamāneṣu

Compound bāḍyamāna -

Adverb -bāḍyamānam -bāḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria