Declension table of ?babāḍāna

Deva

MasculineSingularDualPlural
Nominativebabāḍānaḥ babāḍānau babāḍānāḥ
Vocativebabāḍāna babāḍānau babāḍānāḥ
Accusativebabāḍānam babāḍānau babāḍānān
Instrumentalbabāḍānena babāḍānābhyām babāḍānaiḥ babāḍānebhiḥ
Dativebabāḍānāya babāḍānābhyām babāḍānebhyaḥ
Ablativebabāḍānāt babāḍānābhyām babāḍānebhyaḥ
Genitivebabāḍānasya babāḍānayoḥ babāḍānānām
Locativebabāḍāne babāḍānayoḥ babāḍāneṣu

Compound babāḍāna -

Adverb -babāḍānam -babāḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria