Declension table of ?bāḍyamānā

Deva

FeminineSingularDualPlural
Nominativebāḍyamānā bāḍyamāne bāḍyamānāḥ
Vocativebāḍyamāne bāḍyamāne bāḍyamānāḥ
Accusativebāḍyamānām bāḍyamāne bāḍyamānāḥ
Instrumentalbāḍyamānayā bāḍyamānābhyām bāḍyamānābhiḥ
Dativebāḍyamānāyai bāḍyamānābhyām bāḍyamānābhyaḥ
Ablativebāḍyamānāyāḥ bāḍyamānābhyām bāḍyamānābhyaḥ
Genitivebāḍyamānāyāḥ bāḍyamānayoḥ bāḍyamānānām
Locativebāḍyamānāyām bāḍyamānayoḥ bāḍyamānāsu

Adverb -bāḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria