Declension table of ?babāḍvas

Deva

MasculineSingularDualPlural
Nominativebabāḍvān babāḍvāṃsau babāḍvāṃsaḥ
Vocativebabāḍvan babāḍvāṃsau babāḍvāṃsaḥ
Accusativebabāḍvāṃsam babāḍvāṃsau babāḍuṣaḥ
Instrumentalbabāḍuṣā babāḍvadbhyām babāḍvadbhiḥ
Dativebabāḍuṣe babāḍvadbhyām babāḍvadbhyaḥ
Ablativebabāḍuṣaḥ babāḍvadbhyām babāḍvadbhyaḥ
Genitivebabāḍuṣaḥ babāḍuṣoḥ babāḍuṣām
Locativebabāḍuṣi babāḍuṣoḥ babāḍvatsu

Compound babāḍvat -

Adverb -babāḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria