Declension table of ?bāḍyamāna

Deva

NeuterSingularDualPlural
Nominativebāḍyamānam bāḍyamāne bāḍyamānāni
Vocativebāḍyamāna bāḍyamāne bāḍyamānāni
Accusativebāḍyamānam bāḍyamāne bāḍyamānāni
Instrumentalbāḍyamānena bāḍyamānābhyām bāḍyamānaiḥ
Dativebāḍyamānāya bāḍyamānābhyām bāḍyamānebhyaḥ
Ablativebāḍyamānāt bāḍyamānābhyām bāḍyamānebhyaḥ
Genitivebāḍyamānasya bāḍyamānayoḥ bāḍyamānānām
Locativebāḍyamāne bāḍyamānayoḥ bāḍyamāneṣu

Compound bāḍyamāna -

Adverb -bāḍyamānam -bāḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria