Declension table of ?bāḍya

Deva

NeuterSingularDualPlural
Nominativebāḍyam bāḍye bāḍyāni
Vocativebāḍya bāḍye bāḍyāni
Accusativebāḍyam bāḍye bāḍyāni
Instrumentalbāḍyena bāḍyābhyām bāḍyaiḥ
Dativebāḍyāya bāḍyābhyām bāḍyebhyaḥ
Ablativebāḍyāt bāḍyābhyām bāḍyebhyaḥ
Genitivebāḍyasya bāḍyayoḥ bāḍyānām
Locativebāḍye bāḍyayoḥ bāḍyeṣu

Compound bāḍya -

Adverb -bāḍyam -bāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria