Declension table of ?babāḍuṣī

Deva

FeminineSingularDualPlural
Nominativebabāḍuṣī babāḍuṣyau babāḍuṣyaḥ
Vocativebabāḍuṣi babāḍuṣyau babāḍuṣyaḥ
Accusativebabāḍuṣīm babāḍuṣyau babāḍuṣīḥ
Instrumentalbabāḍuṣyā babāḍuṣībhyām babāḍuṣībhiḥ
Dativebabāḍuṣyai babāḍuṣībhyām babāḍuṣībhyaḥ
Ablativebabāḍuṣyāḥ babāḍuṣībhyām babāḍuṣībhyaḥ
Genitivebabāḍuṣyāḥ babāḍuṣyoḥ babāḍuṣīṇām
Locativebabāḍuṣyām babāḍuṣyoḥ babāḍuṣīṣu

Compound babāḍuṣi - babāḍuṣī -

Adverb -babāḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria