Conjugation tables of śri

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśrayāmi śrayāvaḥ śrayāmaḥ
Secondśrayasi śrayathaḥ śrayatha
Thirdśrayati śrayataḥ śrayanti


MiddleSingularDualPlural
Firstśraye śrayāvahe śrayāmahe
Secondśrayase śrayethe śrayadhve
Thirdśrayate śrayete śrayante


PassiveSingularDualPlural
Firstśrīye śrīyāvahe śrīyāmahe
Secondśrīyase śrīyethe śrīyadhve
Thirdśrīyate śrīyete śrīyante


Imperfect

ActiveSingularDualPlural
Firstaśrayam aśrayāva aśrayāma
Secondaśrayaḥ aśrayatam aśrayata
Thirdaśrayat aśrayatām aśrayan


MiddleSingularDualPlural
Firstaśraye aśrayāvahi aśrayāmahi
Secondaśrayathāḥ aśrayethām aśrayadhvam
Thirdaśrayata aśrayetām aśrayanta


PassiveSingularDualPlural
Firstaśrīye aśrīyāvahi aśrīyāmahi
Secondaśrīyathāḥ aśrīyethām aśrīyadhvam
Thirdaśrīyata aśrīyetām aśrīyanta


Optative

ActiveSingularDualPlural
Firstśrayeyam śrayeva śrayema
Secondśrayeḥ śrayetam śrayeta
Thirdśrayet śrayetām śrayeyuḥ


MiddleSingularDualPlural
Firstśrayeya śrayevahi śrayemahi
Secondśrayethāḥ śrayeyāthām śrayedhvam
Thirdśrayeta śrayeyātām śrayeran


PassiveSingularDualPlural
Firstśrīyeya śrīyevahi śrīyemahi
Secondśrīyethāḥ śrīyeyāthām śrīyedhvam
Thirdśrīyeta śrīyeyātām śrīyeran


Imperative

ActiveSingularDualPlural
Firstśrayāṇi śrayāva śrayāma
Secondśraya śrayatam śrayata
Thirdśrayatu śrayatām śrayantu


MiddleSingularDualPlural
Firstśrayai śrayāvahai śrayāmahai
Secondśrayasva śrayethām śrayadhvam
Thirdśrayatām śrayetām śrayantām


PassiveSingularDualPlural
Firstśrīyai śrīyāvahai śrīyāmahai
Secondśrīyasva śrīyethām śrīyadhvam
Thirdśrīyatām śrīyetām śrīyantām


Future

ActiveSingularDualPlural
Firstśrayiṣyāmi śrayiṣyāvaḥ śrayiṣyāmaḥ
Secondśrayiṣyasi śrayiṣyathaḥ śrayiṣyatha
Thirdśrayiṣyati śrayiṣyataḥ śrayiṣyanti


MiddleSingularDualPlural
Firstśrayiṣye śrayiṣyāvahe śrayiṣyāmahe
Secondśrayiṣyase śrayiṣyethe śrayiṣyadhve
Thirdśrayiṣyate śrayiṣyete śrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrayitāsmi śrayitāsvaḥ śrayitāsmaḥ
Secondśrayitāsi śrayitāsthaḥ śrayitāstha
Thirdśrayitā śrayitārau śrayitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśrāya śiśraya śiśriyiva śiśrayiva śiśriyima śiśrayima
Secondśiśretha śiśrayitha śiśriyathuḥ śiśriya
Thirdśiśrāya śiśriyatuḥ śiśriyuḥ


MiddleSingularDualPlural
Firstśiśriye śiśriyivahe śiśriyimahe
Secondśiśriyiṣe śiśriyāthe śiśriyidhve
Thirdśiśriye śiśriyāte śiśriyire


Aorist

ActiveSingularDualPlural
Firstaśiśriyam aśiśriyāva aśiśriyāma
Secondaśiśriyaḥ aśiśriyatam aśiśriyata
Thirdaśiśriyat aśiśriyatām aśiśriyan


MiddleSingularDualPlural
Firstaśiśriye aśiśriyāvahi aśiśriyāmahi
Secondaśiśriyathāḥ aśiśriyethām aśiśriyadhvam
Thirdaśiśriyata aśiśriyetām aśiśriyanta


Benedictive

ActiveSingularDualPlural
Firstśrīyāsam śrīyāsva śrīyāsma
Secondśrīyāḥ śrīyāstam śrīyāsta
Thirdśrīyāt śrīyāstām śrīyāsuḥ

Participles

Past Passive Participle
śrita m. n. śritā f.

Past Active Participle
śritavat m. n. śritavatī f.

Present Active Participle
śrayat m. n. śrayantī f.

Present Middle Participle
śrayamāṇa m. n. śrayamāṇā f.

Present Passive Participle
śrīyamāṇa m. n. śrīyamāṇā f.

Future Active Participle
śrayiṣyat m. n. śrayiṣyantī f.

Future Middle Participle
śrayiṣyamāṇa m. n. śrayiṣyamāṇā f.

Future Passive Participle
śrayitavya m. n. śrayitavyā f.

Future Passive Participle
śreya m. n. śreyā f.

Future Passive Participle
śrayaṇīya m. n. śrayaṇīyā f.

Perfect Active Participle
śiśrivas m. n. śiśryuṣī f.

Perfect Middle Participle
śiśryāṇa m. n. śiśryāṇā f.

Indeclinable forms

Infinitive
śrayitum

Absolutive
śritvā

Absolutive
-śritya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria