तिङन्तावली
श्रि
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रयति
श्रयतः
श्रयन्ति
मध्यम
श्रयसि
श्रयथः
श्रयथ
उत्तम
श्रयामि
श्रयावः
श्रयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्रयते
श्रयेते
श्रयन्ते
मध्यम
श्रयसे
श्रयेथे
श्रयध्वे
उत्तम
श्रये
श्रयावहे
श्रयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
श्रीयते
श्रीयेते
श्रीयन्ते
मध्यम
श्रीयसे
श्रीयेथे
श्रीयध्वे
उत्तम
श्रीये
श्रीयावहे
श्रीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अश्रयत्
अश्रयताम्
अश्रयन्
मध्यम
अश्रयः
अश्रयतम्
अश्रयत
उत्तम
अश्रयम्
अश्रयाव
अश्रयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अश्रयत
अश्रयेताम्
अश्रयन्त
मध्यम
अश्रयथाः
अश्रयेथाम्
अश्रयध्वम्
उत्तम
अश्रये
अश्रयावहि
अश्रयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अश्रीयत
अश्रीयेताम्
अश्रीयन्त
मध्यम
अश्रीयथाः
अश्रीयेथाम्
अश्रीयध्वम्
उत्तम
अश्रीये
अश्रीयावहि
अश्रीयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रयेत्
श्रयेताम्
श्रयेयुः
मध्यम
श्रयेः
श्रयेतम्
श्रयेत
उत्तम
श्रयेयम्
श्रयेव
श्रयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्रयेत
श्रयेयाताम्
श्रयेरन्
मध्यम
श्रयेथाः
श्रयेयाथाम्
श्रयेध्वम्
उत्तम
श्रयेय
श्रयेवहि
श्रयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
श्रीयेत
श्रीयेयाताम्
श्रीयेरन्
मध्यम
श्रीयेथाः
श्रीयेयाथाम्
श्रीयेध्वम्
उत्तम
श्रीयेय
श्रीयेवहि
श्रीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रयतु
श्रयताम्
श्रयन्तु
मध्यम
श्रय
श्रयतम्
श्रयत
उत्तम
श्रयाणि
श्रयाव
श्रयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्रयताम्
श्रयेताम्
श्रयन्ताम्
मध्यम
श्रयस्व
श्रयेथाम्
श्रयध्वम्
उत्तम
श्रयै
श्रयावहै
श्रयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
श्रीयताम्
श्रीयेताम्
श्रीयन्ताम्
मध्यम
श्रीयस्व
श्रीयेथाम्
श्रीयध्वम्
उत्तम
श्रीयै
श्रीयावहै
श्रीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रयिष्यति
श्रयिष्यतः
श्रयिष्यन्ति
मध्यम
श्रयिष्यसि
श्रयिष्यथः
श्रयिष्यथ
उत्तम
श्रयिष्यामि
श्रयिष्यावः
श्रयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्रयिष्यते
श्रयिष्येते
श्रयिष्यन्ते
मध्यम
श्रयिष्यसे
श्रयिष्येथे
श्रयिष्यध्वे
उत्तम
श्रयिष्ये
श्रयिष्यावहे
श्रयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रयिता
श्रयितारौ
श्रयितारः
मध्यम
श्रयितासि
श्रयितास्थः
श्रयितास्थ
उत्तम
श्रयितास्मि
श्रयितास्वः
श्रयितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिश्राय
शिश्रियतुः
शिश्रियुः
मध्यम
शिश्रेथ
शिश्रयिथ
शिश्रियथुः
शिश्रिय
उत्तम
शिश्राय
शिश्रय
शिश्रियिव
शिश्रयिव
शिश्रियिम
शिश्रयिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिश्रिये
शिश्रियाते
शिश्रियिरे
मध्यम
शिश्रियिषे
शिश्रियाथे
शिश्रियिध्वे
उत्तम
शिश्रिये
शिश्रियिवहे
शिश्रियिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशिश्रियत्
अशिश्रियताम्
अशिश्रियन्
मध्यम
अशिश्रियः
अशिश्रियतम्
अशिश्रियत
उत्तम
अशिश्रियम्
अशिश्रियाव
अशिश्रियाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिश्रियत
अशिश्रियेताम्
अशिश्रियन्त
मध्यम
अशिश्रियथाः
अशिश्रियेथाम्
अशिश्रियध्वम्
उत्तम
अशिश्रिये
अशिश्रियावहि
अशिश्रियामहि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रीयात्
श्रीयास्ताम्
श्रीयासुः
मध्यम
श्रीयाः
श्रीयास्तम्
श्रीयास्त
उत्तम
श्रीयासम्
श्रीयास्व
श्रीयास्म
कृदन्त
क्त
श्रित
m.
n.
श्रिता
f.
क्तवतु
श्रितवत्
m.
n.
श्रितवती
f.
शतृ
श्रयत्
m.
n.
श्रयन्ती
f.
शानच्
श्रयमाण
m.
n.
श्रयमाणा
f.
शानच् कर्मणि
श्रीयमाण
m.
n.
श्रीयमाणा
f.
लुडादेश पर
श्रयिष्यत्
m.
n.
श्रयिष्यन्ती
f.
लुडादेश आत्म
श्रयिष्यमाण
m.
n.
श्रयिष्यमाणा
f.
तव्य
श्रयितव्य
m.
n.
श्रयितव्या
f.
यत्
श्रेय
m.
n.
श्रेया
f.
अनीयर्
श्रयणीय
m.
n.
श्रयणीया
f.
लिडादेश पर
शिश्रिवस्
m.
n.
शिश्र्युषी
f.
लिडादेश आत्म
शिश्र्याण
m.
n.
शिश्र्याणा
f.
अव्यय
तुमुन्
श्रयितुम्
क्त्वा
श्रित्वा
ल्यप्
॰श्रित्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025