Declension table of ?śrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrayiṣyamāṇam śrayiṣyamāṇe śrayiṣyamāṇāni
Vocativeśrayiṣyamāṇa śrayiṣyamāṇe śrayiṣyamāṇāni
Accusativeśrayiṣyamāṇam śrayiṣyamāṇe śrayiṣyamāṇāni
Instrumentalśrayiṣyamāṇena śrayiṣyamāṇābhyām śrayiṣyamāṇaiḥ
Dativeśrayiṣyamāṇāya śrayiṣyamāṇābhyām śrayiṣyamāṇebhyaḥ
Ablativeśrayiṣyamāṇāt śrayiṣyamāṇābhyām śrayiṣyamāṇebhyaḥ
Genitiveśrayiṣyamāṇasya śrayiṣyamāṇayoḥ śrayiṣyamāṇānām
Locativeśrayiṣyamāṇe śrayiṣyamāṇayoḥ śrayiṣyamāṇeṣu

Compound śrayiṣyamāṇa -

Adverb -śrayiṣyamāṇam -śrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria