Declension table of ?śritavat

Deva

NeuterSingularDualPlural
Nominativeśritavat śritavantī śritavatī śritavanti
Vocativeśritavat śritavantī śritavatī śritavanti
Accusativeśritavat śritavantī śritavatī śritavanti
Instrumentalśritavatā śritavadbhyām śritavadbhiḥ
Dativeśritavate śritavadbhyām śritavadbhyaḥ
Ablativeśritavataḥ śritavadbhyām śritavadbhyaḥ
Genitiveśritavataḥ śritavatoḥ śritavatām
Locativeśritavati śritavatoḥ śritavatsu

Adverb -śritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria