Declension table of ?śiśryuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśryuṣī śiśryuṣyau śiśryuṣyaḥ
Vocativeśiśryuṣi śiśryuṣyau śiśryuṣyaḥ
Accusativeśiśryuṣīm śiśryuṣyau śiśryuṣīḥ
Instrumentalśiśryuṣyā śiśryuṣībhyām śiśryuṣībhiḥ
Dativeśiśryuṣyai śiśryuṣībhyām śiśryuṣībhyaḥ
Ablativeśiśryuṣyāḥ śiśryuṣībhyām śiśryuṣībhyaḥ
Genitiveśiśryuṣyāḥ śiśryuṣyoḥ śiśryuṣīṇām
Locativeśiśryuṣyām śiśryuṣyoḥ śiśryuṣīṣu

Compound śiśryuṣi - śiśryuṣī -

Adverb -śiśryuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria