Declension table of ?śrayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśrayiṣyan śrayiṣyantau śrayiṣyantaḥ
Vocativeśrayiṣyan śrayiṣyantau śrayiṣyantaḥ
Accusativeśrayiṣyantam śrayiṣyantau śrayiṣyataḥ
Instrumentalśrayiṣyatā śrayiṣyadbhyām śrayiṣyadbhiḥ
Dativeśrayiṣyate śrayiṣyadbhyām śrayiṣyadbhyaḥ
Ablativeśrayiṣyataḥ śrayiṣyadbhyām śrayiṣyadbhyaḥ
Genitiveśrayiṣyataḥ śrayiṣyatoḥ śrayiṣyatām
Locativeśrayiṣyati śrayiṣyatoḥ śrayiṣyatsu

Compound śrayiṣyat -

Adverb -śrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria