Declension table of ?śiśryāṇa

Deva

NeuterSingularDualPlural
Nominativeśiśryāṇam śiśryāṇe śiśryāṇāni
Vocativeśiśryāṇa śiśryāṇe śiśryāṇāni
Accusativeśiśryāṇam śiśryāṇe śiśryāṇāni
Instrumentalśiśryāṇena śiśryāṇābhyām śiśryāṇaiḥ
Dativeśiśryāṇāya śiśryāṇābhyām śiśryāṇebhyaḥ
Ablativeśiśryāṇāt śiśryāṇābhyām śiśryāṇebhyaḥ
Genitiveśiśryāṇasya śiśryāṇayoḥ śiśryāṇānām
Locativeśiśryāṇe śiśryāṇayoḥ śiśryāṇeṣu

Compound śiśryāṇa -

Adverb -śiśryāṇam -śiśryāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria