Declension table of ?śritavat

Deva

MasculineSingularDualPlural
Nominativeśritavān śritavantau śritavantaḥ
Vocativeśritavan śritavantau śritavantaḥ
Accusativeśritavantam śritavantau śritavataḥ
Instrumentalśritavatā śritavadbhyām śritavadbhiḥ
Dativeśritavate śritavadbhyām śritavadbhyaḥ
Ablativeśritavataḥ śritavadbhyām śritavadbhyaḥ
Genitiveśritavataḥ śritavatoḥ śritavatām
Locativeśritavati śritavatoḥ śritavatsu

Compound śritavat -

Adverb -śritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria