Declension table of ?śiśrivas

Deva

MasculineSingularDualPlural
Nominativeśiśrivān śiśrivāṃsau śiśrivāṃsaḥ
Vocativeśiśrivan śiśrivāṃsau śiśrivāṃsaḥ
Accusativeśiśrivāṃsam śiśrivāṃsau śiśruṣaḥ
Instrumentalśiśruṣā śiśrivadbhyām śiśrivadbhiḥ
Dativeśiśruṣe śiśrivadbhyām śiśrivadbhyaḥ
Ablativeśiśruṣaḥ śiśrivadbhyām śiśrivadbhyaḥ
Genitiveśiśruṣaḥ śiśruṣoḥ śiśruṣām
Locativeśiśruṣi śiśruṣoḥ śiśrivatsu

Compound śiśrivat -

Adverb -śiśrivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria