Declension table of śrita

Deva

NeuterSingularDualPlural
Nominativeśritam śrite śritāni
Vocativeśrita śrite śritāni
Accusativeśritam śrite śritāni
Instrumentalśritena śritābhyām śritaiḥ
Dativeśritāya śritābhyām śritebhyaḥ
Ablativeśritāt śritābhyām śritebhyaḥ
Genitiveśritasya śritayoḥ śritānām
Locativeśrite śritayoḥ śriteṣu

Compound śrita -

Adverb -śritam -śritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria