Declension table of ?śrayaṇīya

Deva

MasculineSingularDualPlural
Nominativeśrayaṇīyaḥ śrayaṇīyau śrayaṇīyāḥ
Vocativeśrayaṇīya śrayaṇīyau śrayaṇīyāḥ
Accusativeśrayaṇīyam śrayaṇīyau śrayaṇīyān
Instrumentalśrayaṇīyena śrayaṇīyābhyām śrayaṇīyaiḥ śrayaṇīyebhiḥ
Dativeśrayaṇīyāya śrayaṇīyābhyām śrayaṇīyebhyaḥ
Ablativeśrayaṇīyāt śrayaṇīyābhyām śrayaṇīyebhyaḥ
Genitiveśrayaṇīyasya śrayaṇīyayoḥ śrayaṇīyānām
Locativeśrayaṇīye śrayaṇīyayoḥ śrayaṇīyeṣu

Compound śrayaṇīya -

Adverb -śrayaṇīyam -śrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria