Declension table of ?śrayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrayamāṇaḥ śrayamāṇau śrayamāṇāḥ
Vocativeśrayamāṇa śrayamāṇau śrayamāṇāḥ
Accusativeśrayamāṇam śrayamāṇau śrayamāṇān
Instrumentalśrayamāṇena śrayamāṇābhyām śrayamāṇaiḥ śrayamāṇebhiḥ
Dativeśrayamāṇāya śrayamāṇābhyām śrayamāṇebhyaḥ
Ablativeśrayamāṇāt śrayamāṇābhyām śrayamāṇebhyaḥ
Genitiveśrayamāṇasya śrayamāṇayoḥ śrayamāṇānām
Locativeśrayamāṇe śrayamāṇayoḥ śrayamāṇeṣu

Compound śrayamāṇa -

Adverb -śrayamāṇam -śrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria