Declension table of ?śrayamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrayamāṇam śrayamāṇe śrayamāṇāni
Vocativeśrayamāṇa śrayamāṇe śrayamāṇāni
Accusativeśrayamāṇam śrayamāṇe śrayamāṇāni
Instrumentalśrayamāṇena śrayamāṇābhyām śrayamāṇaiḥ
Dativeśrayamāṇāya śrayamāṇābhyām śrayamāṇebhyaḥ
Ablativeśrayamāṇāt śrayamāṇābhyām śrayamāṇebhyaḥ
Genitiveśrayamāṇasya śrayamāṇayoḥ śrayamāṇānām
Locativeśrayamāṇe śrayamāṇayoḥ śrayamāṇeṣu

Compound śrayamāṇa -

Adverb -śrayamāṇam -śrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria