Declension table of ?śiśrivas

Deva

NeuterSingularDualPlural
Nominativeśiśrivat śiśruṣī śiśrivāṃsi
Vocativeśiśrivat śiśruṣī śiśrivāṃsi
Accusativeśiśrivat śiśruṣī śiśrivāṃsi
Instrumentalśiśruṣā śiśrivadbhyām śiśrivadbhiḥ
Dativeśiśruṣe śiśrivadbhyām śiśrivadbhyaḥ
Ablativeśiśruṣaḥ śiśrivadbhyām śiśrivadbhyaḥ
Genitiveśiśruṣaḥ śiśruṣoḥ śiśruṣām
Locativeśiśruṣi śiśruṣoḥ śiśrivatsu

Compound śiśrivat -

Adverb -śiśrivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria