Declension table of ?śrayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrayiṣyamāṇaḥ śrayiṣyamāṇau śrayiṣyamāṇāḥ
Vocativeśrayiṣyamāṇa śrayiṣyamāṇau śrayiṣyamāṇāḥ
Accusativeśrayiṣyamāṇam śrayiṣyamāṇau śrayiṣyamāṇān
Instrumentalśrayiṣyamāṇena śrayiṣyamāṇābhyām śrayiṣyamāṇaiḥ śrayiṣyamāṇebhiḥ
Dativeśrayiṣyamāṇāya śrayiṣyamāṇābhyām śrayiṣyamāṇebhyaḥ
Ablativeśrayiṣyamāṇāt śrayiṣyamāṇābhyām śrayiṣyamāṇebhyaḥ
Genitiveśrayiṣyamāṇasya śrayiṣyamāṇayoḥ śrayiṣyamāṇānām
Locativeśrayiṣyamāṇe śrayiṣyamāṇayoḥ śrayiṣyamāṇeṣu

Compound śrayiṣyamāṇa -

Adverb -śrayiṣyamāṇam -śrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria