Conjugation tables of śṛṅga

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśṛṅgāye śṛṅgāyāvahe śṛṅgāyāmahe
Secondśṛṅgāyase śṛṅgāyethe śṛṅgāyadhve
Thirdśṛṅgāyate śṛṅgāyete śṛṅgāyante


Imperfect

MiddleSingularDualPlural
Firstaśṛṅgāye aśṛṅgāyāvahi aśṛṅgāyāmahi
Secondaśṛṅgāyathāḥ aśṛṅgāyethām aśṛṅgāyadhvam
Thirdaśṛṅgāyata aśṛṅgāyetām aśṛṅgāyanta


Optative

MiddleSingularDualPlural
Firstśṛṅgāyeya śṛṅgāyevahi śṛṅgāyemahi
Secondśṛṅgāyethāḥ śṛṅgāyeyāthām śṛṅgāyedhvam
Thirdśṛṅgāyeta śṛṅgāyeyātām śṛṅgāyeran


Imperative

MiddleSingularDualPlural
Firstśṛṅgāyai śṛṅgāyāvahai śṛṅgāyāmahai
Secondśṛṅgāyasva śṛṅgāyethām śṛṅgāyadhvam
Thirdśṛṅgāyatām śṛṅgāyetām śṛṅgāyantām


Future

ActiveSingularDualPlural
Firstśṛṅgāyiṣyāmi śṛṅgāyiṣyāvaḥ śṛṅgāyiṣyāmaḥ
Secondśṛṅgāyiṣyasi śṛṅgāyiṣyathaḥ śṛṅgāyiṣyatha
Thirdśṛṅgāyiṣyati śṛṅgāyiṣyataḥ śṛṅgāyiṣyanti


MiddleSingularDualPlural
Firstśṛṅgāyiṣye śṛṅgāyiṣyāvahe śṛṅgāyiṣyāmahe
Secondśṛṅgāyiṣyase śṛṅgāyiṣyethe śṛṅgāyiṣyadhve
Thirdśṛṅgāyiṣyate śṛṅgāyiṣyete śṛṅgāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśṛṅgāyitāsmi śṛṅgāyitāsvaḥ śṛṅgāyitāsmaḥ
Secondśṛṅgāyitāsi śṛṅgāyitāsthaḥ śṛṅgāyitāstha
Thirdśṛṅgāyitā śṛṅgāyitārau śṛṅgāyitāraḥ

Participles

Past Passive Participle
śṛṅgita m. n. śṛṅgitā f.

Past Active Participle
śṛṅgitavat m. n. śṛṅgitavatī f.

Present Middle Participle
śṛṅgāyamāṇa m. n. śṛṅgāyamāṇā f.

Future Active Participle
śṛṅgāyiṣyat m. n. śṛṅgāyiṣyantī f.

Future Middle Participle
śṛṅgāyiṣyamāṇa m. n. śṛṅgāyiṣyamāṇā f.

Future Passive Participle
śṛṅgāyitavya m. n. śṛṅgāyitavyā f.

Indeclinable forms

Infinitive
śṛṅgāyitum

Absolutive
śṛṅgāyitvā

Periphrastic Perfect
śṛṅgāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria