Declension table of ?śṛṅgāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāyiṣyan śṛṅgāyiṣyantau śṛṅgāyiṣyantaḥ
Vocativeśṛṅgāyiṣyan śṛṅgāyiṣyantau śṛṅgāyiṣyantaḥ
Accusativeśṛṅgāyiṣyantam śṛṅgāyiṣyantau śṛṅgāyiṣyataḥ
Instrumentalśṛṅgāyiṣyatā śṛṅgāyiṣyadbhyām śṛṅgāyiṣyadbhiḥ
Dativeśṛṅgāyiṣyate śṛṅgāyiṣyadbhyām śṛṅgāyiṣyadbhyaḥ
Ablativeśṛṅgāyiṣyataḥ śṛṅgāyiṣyadbhyām śṛṅgāyiṣyadbhyaḥ
Genitiveśṛṅgāyiṣyataḥ śṛṅgāyiṣyatoḥ śṛṅgāyiṣyatām
Locativeśṛṅgāyiṣyati śṛṅgāyiṣyatoḥ śṛṅgāyiṣyatsu

Compound śṛṅgāyiṣyat -

Adverb -śṛṅgāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria