Declension table of ?śṛṅgāyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāyamāṇā śṛṅgāyamāṇe śṛṅgāyamāṇāḥ
Vocativeśṛṅgāyamāṇe śṛṅgāyamāṇe śṛṅgāyamāṇāḥ
Accusativeśṛṅgāyamāṇām śṛṅgāyamāṇe śṛṅgāyamāṇāḥ
Instrumentalśṛṅgāyamāṇayā śṛṅgāyamāṇābhyām śṛṅgāyamāṇābhiḥ
Dativeśṛṅgāyamāṇāyai śṛṅgāyamāṇābhyām śṛṅgāyamāṇābhyaḥ
Ablativeśṛṅgāyamāṇāyāḥ śṛṅgāyamāṇābhyām śṛṅgāyamāṇābhyaḥ
Genitiveśṛṅgāyamāṇāyāḥ śṛṅgāyamāṇayoḥ śṛṅgāyamāṇānām
Locativeśṛṅgāyamāṇāyām śṛṅgāyamāṇayoḥ śṛṅgāyamāṇāsu

Adverb -śṛṅgāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria