Declension table of ?śṛṅgāyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāyamāṇaḥ śṛṅgāyamāṇau śṛṅgāyamāṇāḥ
Vocativeśṛṅgāyamāṇa śṛṅgāyamāṇau śṛṅgāyamāṇāḥ
Accusativeśṛṅgāyamāṇam śṛṅgāyamāṇau śṛṅgāyamāṇān
Instrumentalśṛṅgāyamāṇena śṛṅgāyamāṇābhyām śṛṅgāyamāṇaiḥ śṛṅgāyamāṇebhiḥ
Dativeśṛṅgāyamāṇāya śṛṅgāyamāṇābhyām śṛṅgāyamāṇebhyaḥ
Ablativeśṛṅgāyamāṇāt śṛṅgāyamāṇābhyām śṛṅgāyamāṇebhyaḥ
Genitiveśṛṅgāyamāṇasya śṛṅgāyamāṇayoḥ śṛṅgāyamāṇānām
Locativeśṛṅgāyamāṇe śṛṅgāyamāṇayoḥ śṛṅgāyamāṇeṣu

Compound śṛṅgāyamāṇa -

Adverb -śṛṅgāyamāṇam -śṛṅgāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria