Declension table of ?śṛṅgita

Deva

MasculineSingularDualPlural
Nominativeśṛṅgitaḥ śṛṅgitau śṛṅgitāḥ
Vocativeśṛṅgita śṛṅgitau śṛṅgitāḥ
Accusativeśṛṅgitam śṛṅgitau śṛṅgitān
Instrumentalśṛṅgitena śṛṅgitābhyām śṛṅgitaiḥ śṛṅgitebhiḥ
Dativeśṛṅgitāya śṛṅgitābhyām śṛṅgitebhyaḥ
Ablativeśṛṅgitāt śṛṅgitābhyām śṛṅgitebhyaḥ
Genitiveśṛṅgitasya śṛṅgitayoḥ śṛṅgitānām
Locativeśṛṅgite śṛṅgitayoḥ śṛṅgiteṣu

Compound śṛṅgita -

Adverb -śṛṅgitam -śṛṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria