Declension table of ?śṛṅgitavatī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgitavatī śṛṅgitavatyau śṛṅgitavatyaḥ
Vocativeśṛṅgitavati śṛṅgitavatyau śṛṅgitavatyaḥ
Accusativeśṛṅgitavatīm śṛṅgitavatyau śṛṅgitavatīḥ
Instrumentalśṛṅgitavatyā śṛṅgitavatībhyām śṛṅgitavatībhiḥ
Dativeśṛṅgitavatyai śṛṅgitavatībhyām śṛṅgitavatībhyaḥ
Ablativeśṛṅgitavatyāḥ śṛṅgitavatībhyām śṛṅgitavatībhyaḥ
Genitiveśṛṅgitavatyāḥ śṛṅgitavatyoḥ śṛṅgitavatīnām
Locativeśṛṅgitavatyām śṛṅgitavatyoḥ śṛṅgitavatīṣu

Compound śṛṅgitavati - śṛṅgitavatī -

Adverb -śṛṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria