Declension table of ?śṛṅgitavat

Deva

MasculineSingularDualPlural
Nominativeśṛṅgitavān śṛṅgitavantau śṛṅgitavantaḥ
Vocativeśṛṅgitavan śṛṅgitavantau śṛṅgitavantaḥ
Accusativeśṛṅgitavantam śṛṅgitavantau śṛṅgitavataḥ
Instrumentalśṛṅgitavatā śṛṅgitavadbhyām śṛṅgitavadbhiḥ
Dativeśṛṅgitavate śṛṅgitavadbhyām śṛṅgitavadbhyaḥ
Ablativeśṛṅgitavataḥ śṛṅgitavadbhyām śṛṅgitavadbhyaḥ
Genitiveśṛṅgitavataḥ śṛṅgitavatoḥ śṛṅgitavatām
Locativeśṛṅgitavati śṛṅgitavatoḥ śṛṅgitavatsu

Compound śṛṅgitavat -

Adverb -śṛṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria