Declension table of ?śṛṅgāyitavya

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāyitavyaḥ śṛṅgāyitavyau śṛṅgāyitavyāḥ
Vocativeśṛṅgāyitavya śṛṅgāyitavyau śṛṅgāyitavyāḥ
Accusativeśṛṅgāyitavyam śṛṅgāyitavyau śṛṅgāyitavyān
Instrumentalśṛṅgāyitavyena śṛṅgāyitavyābhyām śṛṅgāyitavyaiḥ śṛṅgāyitavyebhiḥ
Dativeśṛṅgāyitavyāya śṛṅgāyitavyābhyām śṛṅgāyitavyebhyaḥ
Ablativeśṛṅgāyitavyāt śṛṅgāyitavyābhyām śṛṅgāyitavyebhyaḥ
Genitiveśṛṅgāyitavyasya śṛṅgāyitavyayoḥ śṛṅgāyitavyānām
Locativeśṛṅgāyitavye śṛṅgāyitavyayoḥ śṛṅgāyitavyeṣu

Compound śṛṅgāyitavya -

Adverb -śṛṅgāyitavyam -śṛṅgāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria