Declension table of ?śṛṅgāyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāyamāṇam śṛṅgāyamāṇe śṛṅgāyamāṇāni
Vocativeśṛṅgāyamāṇa śṛṅgāyamāṇe śṛṅgāyamāṇāni
Accusativeśṛṅgāyamāṇam śṛṅgāyamāṇe śṛṅgāyamāṇāni
Instrumentalśṛṅgāyamāṇena śṛṅgāyamāṇābhyām śṛṅgāyamāṇaiḥ
Dativeśṛṅgāyamāṇāya śṛṅgāyamāṇābhyām śṛṅgāyamāṇebhyaḥ
Ablativeśṛṅgāyamāṇāt śṛṅgāyamāṇābhyām śṛṅgāyamāṇebhyaḥ
Genitiveśṛṅgāyamāṇasya śṛṅgāyamāṇayoḥ śṛṅgāyamāṇānām
Locativeśṛṅgāyamāṇe śṛṅgāyamāṇayoḥ śṛṅgāyamāṇeṣu

Compound śṛṅgāyamāṇa -

Adverb -śṛṅgāyamāṇam -śṛṅgāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria