Declension table of ?śṛṅgāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāyiṣyamāṇā śṛṅgāyiṣyamāṇe śṛṅgāyiṣyamāṇāḥ
Vocativeśṛṅgāyiṣyamāṇe śṛṅgāyiṣyamāṇe śṛṅgāyiṣyamāṇāḥ
Accusativeśṛṅgāyiṣyamāṇām śṛṅgāyiṣyamāṇe śṛṅgāyiṣyamāṇāḥ
Instrumentalśṛṅgāyiṣyamāṇayā śṛṅgāyiṣyamāṇābhyām śṛṅgāyiṣyamāṇābhiḥ
Dativeśṛṅgāyiṣyamāṇāyai śṛṅgāyiṣyamāṇābhyām śṛṅgāyiṣyamāṇābhyaḥ
Ablativeśṛṅgāyiṣyamāṇāyāḥ śṛṅgāyiṣyamāṇābhyām śṛṅgāyiṣyamāṇābhyaḥ
Genitiveśṛṅgāyiṣyamāṇāyāḥ śṛṅgāyiṣyamāṇayoḥ śṛṅgāyiṣyamāṇānām
Locativeśṛṅgāyiṣyamāṇāyām śṛṅgāyiṣyamāṇayoḥ śṛṅgāyiṣyamāṇāsu

Adverb -śṛṅgāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria