Declension table of ?śṛṅgāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāyiṣyantī śṛṅgāyiṣyantyau śṛṅgāyiṣyantyaḥ
Vocativeśṛṅgāyiṣyanti śṛṅgāyiṣyantyau śṛṅgāyiṣyantyaḥ
Accusativeśṛṅgāyiṣyantīm śṛṅgāyiṣyantyau śṛṅgāyiṣyantīḥ
Instrumentalśṛṅgāyiṣyantyā śṛṅgāyiṣyantībhyām śṛṅgāyiṣyantībhiḥ
Dativeśṛṅgāyiṣyantyai śṛṅgāyiṣyantībhyām śṛṅgāyiṣyantībhyaḥ
Ablativeśṛṅgāyiṣyantyāḥ śṛṅgāyiṣyantībhyām śṛṅgāyiṣyantībhyaḥ
Genitiveśṛṅgāyiṣyantyāḥ śṛṅgāyiṣyantyoḥ śṛṅgāyiṣyantīnām
Locativeśṛṅgāyiṣyantyām śṛṅgāyiṣyantyoḥ śṛṅgāyiṣyantīṣu

Compound śṛṅgāyiṣyanti - śṛṅgāyiṣyantī -

Adverb -śṛṅgāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria