Declension table of ?śṛṅgāyitavyā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāyitavyā śṛṅgāyitavye śṛṅgāyitavyāḥ
Vocativeśṛṅgāyitavye śṛṅgāyitavye śṛṅgāyitavyāḥ
Accusativeśṛṅgāyitavyām śṛṅgāyitavye śṛṅgāyitavyāḥ
Instrumentalśṛṅgāyitavyayā śṛṅgāyitavyābhyām śṛṅgāyitavyābhiḥ
Dativeśṛṅgāyitavyāyai śṛṅgāyitavyābhyām śṛṅgāyitavyābhyaḥ
Ablativeśṛṅgāyitavyāyāḥ śṛṅgāyitavyābhyām śṛṅgāyitavyābhyaḥ
Genitiveśṛṅgāyitavyāyāḥ śṛṅgāyitavyayoḥ śṛṅgāyitavyānām
Locativeśṛṅgāyitavyāyām śṛṅgāyitavyayoḥ śṛṅgāyitavyāsu

Adverb -śṛṅgāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria