Declension table of ?śṛṅgāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāyiṣyamāṇam śṛṅgāyiṣyamāṇe śṛṅgāyiṣyamāṇāni
Vocativeśṛṅgāyiṣyamāṇa śṛṅgāyiṣyamāṇe śṛṅgāyiṣyamāṇāni
Accusativeśṛṅgāyiṣyamāṇam śṛṅgāyiṣyamāṇe śṛṅgāyiṣyamāṇāni
Instrumentalśṛṅgāyiṣyamāṇena śṛṅgāyiṣyamāṇābhyām śṛṅgāyiṣyamāṇaiḥ
Dativeśṛṅgāyiṣyamāṇāya śṛṅgāyiṣyamāṇābhyām śṛṅgāyiṣyamāṇebhyaḥ
Ablativeśṛṅgāyiṣyamāṇāt śṛṅgāyiṣyamāṇābhyām śṛṅgāyiṣyamāṇebhyaḥ
Genitiveśṛṅgāyiṣyamāṇasya śṛṅgāyiṣyamāṇayoḥ śṛṅgāyiṣyamāṇānām
Locativeśṛṅgāyiṣyamāṇe śṛṅgāyiṣyamāṇayoḥ śṛṅgāyiṣyamāṇeṣu

Compound śṛṅgāyiṣyamāṇa -

Adverb -śṛṅgāyiṣyamāṇam -śṛṅgāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria