Declension table of ?śṛṅgitā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgitā śṛṅgite śṛṅgitāḥ
Vocativeśṛṅgite śṛṅgite śṛṅgitāḥ
Accusativeśṛṅgitām śṛṅgite śṛṅgitāḥ
Instrumentalśṛṅgitayā śṛṅgitābhyām śṛṅgitābhiḥ
Dativeśṛṅgitāyai śṛṅgitābhyām śṛṅgitābhyaḥ
Ablativeśṛṅgitāyāḥ śṛṅgitābhyām śṛṅgitābhyaḥ
Genitiveśṛṅgitāyāḥ śṛṅgitayoḥ śṛṅgitānām
Locativeśṛṅgitāyām śṛṅgitayoḥ śṛṅgitāsu

Adverb -śṛṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria