Declension table of ?śṛṅgāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāyiṣyamāṇaḥ śṛṅgāyiṣyamāṇau śṛṅgāyiṣyamāṇāḥ
Vocativeśṛṅgāyiṣyamāṇa śṛṅgāyiṣyamāṇau śṛṅgāyiṣyamāṇāḥ
Accusativeśṛṅgāyiṣyamāṇam śṛṅgāyiṣyamāṇau śṛṅgāyiṣyamāṇān
Instrumentalśṛṅgāyiṣyamāṇena śṛṅgāyiṣyamāṇābhyām śṛṅgāyiṣyamāṇaiḥ śṛṅgāyiṣyamāṇebhiḥ
Dativeśṛṅgāyiṣyamāṇāya śṛṅgāyiṣyamāṇābhyām śṛṅgāyiṣyamāṇebhyaḥ
Ablativeśṛṅgāyiṣyamāṇāt śṛṅgāyiṣyamāṇābhyām śṛṅgāyiṣyamāṇebhyaḥ
Genitiveśṛṅgāyiṣyamāṇasya śṛṅgāyiṣyamāṇayoḥ śṛṅgāyiṣyamāṇānām
Locativeśṛṅgāyiṣyamāṇe śṛṅgāyiṣyamāṇayoḥ śṛṅgāyiṣyamāṇeṣu

Compound śṛṅgāyiṣyamāṇa -

Adverb -śṛṅgāyiṣyamāṇam -śṛṅgāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria