Conjugation tables of yā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyāmi yāvaḥ yāmaḥ
Secondyāsi yāthaḥ yātha
Thirdyāti yātaḥ yānti


PassiveSingularDualPlural
Firstyāye yāyāvahe yāyāmahe
Secondyāyase yāyethe yāyadhve
Thirdyāyate yāyete yāyante


Imperfect

ActiveSingularDualPlural
Firstayām ayāva ayāma
Secondayāḥ ayātam ayāta
Thirdayāt ayātām ayuḥ ayān


PassiveSingularDualPlural
Firstayāye ayāyāvahi ayāyāmahi
Secondayāyathāḥ ayāyethām ayāyadhvam
Thirdayāyata ayāyetām ayāyanta


Optative

ActiveSingularDualPlural
Firstyāyām yāyāva yāyāma
Secondyāyāḥ yāyātam yāyāta
Thirdyāyāt yāyātām yāyuḥ


PassiveSingularDualPlural
Firstyāyeya yāyevahi yāyemahi
Secondyāyethāḥ yāyeyāthām yāyedhvam
Thirdyāyeta yāyeyātām yāyeran


Imperative

ActiveSingularDualPlural
Firstyāni yāva yāma
Secondyāhi yātam yāta
Thirdyātu yātām yāntu


PassiveSingularDualPlural
Firstyāyai yāyāvahai yāyāmahai
Secondyāyasva yāyethām yāyadhvam
Thirdyāyatām yāyetām yāyantām


Future

ActiveSingularDualPlural
Firstyāsyāmi yāsyāvaḥ yāsyāmaḥ
Secondyāsyasi yāsyathaḥ yāsyatha
Thirdyāsyati yāsyataḥ yāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstyātāsmi yātāsvaḥ yātāsmaḥ
Secondyātāsi yātāsthaḥ yātāstha
Thirdyātā yātārau yātāraḥ


Perfect

ActiveSingularDualPlural
Firstyayau yayiva yayima
Secondyayitha yayātha yayathuḥ yaya
Thirdyayau yayatuḥ yayuḥ


Aorist

ActiveSingularDualPlural
Firstayāsiṣam ayāsiṣva ayāsiṣma
Secondayāsīḥ ayāsiṣṭam ayāsiṣṭa
Thirdayāsīt ayāsiṣṭām ayāsiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstyāyāsam yāyāsva yāyāsma
Secondyāyāḥ yāyāstam yāyāsta
Thirdyāyāt yāyāstām yāyāsuḥ

Participles

Past Passive Participle
yāta m. n. yātā f.

Past Active Participle
yātavat m. n. yātavatī f.

Present Passive Participle
yāyamāna m. n. yāyamānā f.

Future Active Participle
yāsyat m. n. yāsyantī f.

Future Passive Participle
yātavya m. n. yātavyā f.

Future Passive Participle
yeya m. n. yeyā f.

Future Passive Participle
yānīya m. n. yānīyā f.

Perfect Active Participle
yayivas m. n. yayuṣī f.

Indeclinable forms

Infinitive
yātum

Absolutive
yātvā

Absolutive
-yāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstyāpayāmi yāpayāvaḥ yāpayāmaḥ
Secondyāpayasi yāpayathaḥ yāpayatha
Thirdyāpayati yāpayataḥ yāpayanti


MiddleSingularDualPlural
Firstyāpaye yāpayāvahe yāpayāmahe
Secondyāpayase yāpayethe yāpayadhve
Thirdyāpayate yāpayete yāpayante


PassiveSingularDualPlural
Firstyāpye yāpyāvahe yāpyāmahe
Secondyāpyase yāpyethe yāpyadhve
Thirdyāpyate yāpyete yāpyante


Imperfect

ActiveSingularDualPlural
Firstayāpayam ayāpayāva ayāpayāma
Secondayāpayaḥ ayāpayatam ayāpayata
Thirdayāpayat ayāpayatām ayāpayan


MiddleSingularDualPlural
Firstayāpaye ayāpayāvahi ayāpayāmahi
Secondayāpayathāḥ ayāpayethām ayāpayadhvam
Thirdayāpayata ayāpayetām ayāpayanta


PassiveSingularDualPlural
Firstayāpye ayāpyāvahi ayāpyāmahi
Secondayāpyathāḥ ayāpyethām ayāpyadhvam
Thirdayāpyata ayāpyetām ayāpyanta


Optative

ActiveSingularDualPlural
Firstyāpayeyam yāpayeva yāpayema
Secondyāpayeḥ yāpayetam yāpayeta
Thirdyāpayet yāpayetām yāpayeyuḥ


MiddleSingularDualPlural
Firstyāpayeya yāpayevahi yāpayemahi
Secondyāpayethāḥ yāpayeyāthām yāpayedhvam
Thirdyāpayeta yāpayeyātām yāpayeran


PassiveSingularDualPlural
Firstyāpyeya yāpyevahi yāpyemahi
Secondyāpyethāḥ yāpyeyāthām yāpyedhvam
Thirdyāpyeta yāpyeyātām yāpyeran


Imperative

ActiveSingularDualPlural
Firstyāpayāni yāpayāva yāpayāma
Secondyāpaya yāpayatam yāpayata
Thirdyāpayatu yāpayatām yāpayantu


MiddleSingularDualPlural
Firstyāpayai yāpayāvahai yāpayāmahai
Secondyāpayasva yāpayethām yāpayadhvam
Thirdyāpayatām yāpayetām yāpayantām


PassiveSingularDualPlural
Firstyāpyai yāpyāvahai yāpyāmahai
Secondyāpyasva yāpyethām yāpyadhvam
Thirdyāpyatām yāpyetām yāpyantām


Future

ActiveSingularDualPlural
Firstyāpayiṣyāmi yāpayiṣyāvaḥ yāpayiṣyāmaḥ
Secondyāpayiṣyasi yāpayiṣyathaḥ yāpayiṣyatha
Thirdyāpayiṣyati yāpayiṣyataḥ yāpayiṣyanti


MiddleSingularDualPlural
Firstyāpayiṣye yāpayiṣyāvahe yāpayiṣyāmahe
Secondyāpayiṣyase yāpayiṣyethe yāpayiṣyadhve
Thirdyāpayiṣyate yāpayiṣyete yāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyāpayitāsmi yāpayitāsvaḥ yāpayitāsmaḥ
Secondyāpayitāsi yāpayitāsthaḥ yāpayitāstha
Thirdyāpayitā yāpayitārau yāpayitāraḥ

Participles

Past Passive Participle
yāpita m. n. yāpitā f.

Past Active Participle
yāpitavat m. n. yāpitavatī f.

Present Active Participle
yāpayat m. n. yāpayantī f.

Present Middle Participle
yāpayamāna m. n. yāpayamānā f.

Present Passive Participle
yāpyamāna m. n. yāpyamānā f.

Future Active Participle
yāpayiṣyat m. n. yāpayiṣyantī f.

Future Middle Participle
yāpayiṣyamāṇa m. n. yāpayiṣyamāṇā f.

Future Passive Participle
yāpya m. n. yāpyā f.

Future Passive Participle
yāpanīya m. n. yāpanīyā f.

Future Passive Participle
yāpayitavya m. n. yāpayitavyā f.

Indeclinable forms

Infinitive
yāpayitum

Absolutive
yāpayitvā

Absolutive
-yāpya

Periphrastic Perfect
yāpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstyiyāsāmi yiyāsāvaḥ yiyāsāmaḥ
Secondyiyāsasi yiyāsathaḥ yiyāsatha
Thirdyiyāsati yiyāsataḥ yiyāsanti


PassiveSingularDualPlural
Firstyiyāsye yiyāsyāvahe yiyāsyāmahe
Secondyiyāsyase yiyāsyethe yiyāsyadhve
Thirdyiyāsyate yiyāsyete yiyāsyante


Imperfect

ActiveSingularDualPlural
Firstayiyāsam ayiyāsāva ayiyāsāma
Secondayiyāsaḥ ayiyāsatam ayiyāsata
Thirdayiyāsat ayiyāsatām ayiyāsan


PassiveSingularDualPlural
Firstayiyāsye ayiyāsyāvahi ayiyāsyāmahi
Secondayiyāsyathāḥ ayiyāsyethām ayiyāsyadhvam
Thirdayiyāsyata ayiyāsyetām ayiyāsyanta


Optative

ActiveSingularDualPlural
Firstyiyāseyam yiyāseva yiyāsema
Secondyiyāseḥ yiyāsetam yiyāseta
Thirdyiyāset yiyāsetām yiyāseyuḥ


PassiveSingularDualPlural
Firstyiyāsyeya yiyāsyevahi yiyāsyemahi
Secondyiyāsyethāḥ yiyāsyeyāthām yiyāsyedhvam
Thirdyiyāsyeta yiyāsyeyātām yiyāsyeran


Imperative

ActiveSingularDualPlural
Firstyiyāsāni yiyāsāva yiyāsāma
Secondyiyāsa yiyāsatam yiyāsata
Thirdyiyāsatu yiyāsatām yiyāsantu


PassiveSingularDualPlural
Firstyiyāsyai yiyāsyāvahai yiyāsyāmahai
Secondyiyāsyasva yiyāsyethām yiyāsyadhvam
Thirdyiyāsyatām yiyāsyetām yiyāsyantām


Future

ActiveSingularDualPlural
Firstyiyāsyāmi yiyāsyāvaḥ yiyāsyāmaḥ
Secondyiyāsyasi yiyāsyathaḥ yiyāsyatha
Thirdyiyāsyati yiyāsyataḥ yiyāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstyiyāsitāsmi yiyāsitāsvaḥ yiyāsitāsmaḥ
Secondyiyāsitāsi yiyāsitāsthaḥ yiyāsitāstha
Thirdyiyāsitā yiyāsitārau yiyāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstyiyiyāsa yiyiyāsiva yiyiyāsima
Secondyiyiyāsitha yiyiyāsathuḥ yiyiyāsa
Thirdyiyiyāsa yiyiyāsatuḥ yiyiyāsuḥ

Participles

Past Passive Participle
yiyāsita m. n. yiyāsitā f.

Past Active Participle
yiyāsitavat m. n. yiyāsitavatī f.

Present Active Participle
yiyāsat m. n. yiyāsantī f.

Present Passive Participle
yiyāsyamāna m. n. yiyāsyamānā f.

Future Active Participle
yiyāsyat m. n. yiyāsyantī f.

Future Passive Participle
yiyāsanīya m. n. yiyāsanīyā f.

Future Passive Participle
yiyāsya m. n. yiyāsyā f.

Future Passive Participle
yiyāsitavya m. n. yiyāsitavyā f.

Perfect Active Participle
yiyiyāsvas m. n. yiyiyāsuṣī f.

Indeclinable forms

Infinitive
yiyāsitum

Absolutive
yiyāsitvā

Absolutive
-yiyāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria