Declension table of ?yāpita

Deva

MasculineSingularDualPlural
Nominativeyāpitaḥ yāpitau yāpitāḥ
Vocativeyāpita yāpitau yāpitāḥ
Accusativeyāpitam yāpitau yāpitān
Instrumentalyāpitena yāpitābhyām yāpitaiḥ yāpitebhiḥ
Dativeyāpitāya yāpitābhyām yāpitebhyaḥ
Ablativeyāpitāt yāpitābhyām yāpitebhyaḥ
Genitiveyāpitasya yāpitayoḥ yāpitānām
Locativeyāpite yāpitayoḥ yāpiteṣu

Compound yāpita -

Adverb -yāpitam -yāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria