Declension table of ?yāpitavat

Deva

NeuterSingularDualPlural
Nominativeyāpitavat yāpitavantī yāpitavatī yāpitavanti
Vocativeyāpitavat yāpitavantī yāpitavatī yāpitavanti
Accusativeyāpitavat yāpitavantī yāpitavatī yāpitavanti
Instrumentalyāpitavatā yāpitavadbhyām yāpitavadbhiḥ
Dativeyāpitavate yāpitavadbhyām yāpitavadbhyaḥ
Ablativeyāpitavataḥ yāpitavadbhyām yāpitavadbhyaḥ
Genitiveyāpitavataḥ yāpitavatoḥ yāpitavatām
Locativeyāpitavati yāpitavatoḥ yāpitavatsu

Adverb -yāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria