Declension table of ?yātavatī

Deva

FeminineSingularDualPlural
Nominativeyātavatī yātavatyau yātavatyaḥ
Vocativeyātavati yātavatyau yātavatyaḥ
Accusativeyātavatīm yātavatyau yātavatīḥ
Instrumentalyātavatyā yātavatībhyām yātavatībhiḥ
Dativeyātavatyai yātavatībhyām yātavatībhyaḥ
Ablativeyātavatyāḥ yātavatībhyām yātavatībhyaḥ
Genitiveyātavatyāḥ yātavatyoḥ yātavatīnām
Locativeyātavatyām yātavatyoḥ yātavatīṣu

Compound yātavati - yātavatī -

Adverb -yātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria