Declension table of ?yāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativeyāpayiṣyat yāpayiṣyantī yāpayiṣyatī yāpayiṣyanti
Vocativeyāpayiṣyat yāpayiṣyantī yāpayiṣyatī yāpayiṣyanti
Accusativeyāpayiṣyat yāpayiṣyantī yāpayiṣyatī yāpayiṣyanti
Instrumentalyāpayiṣyatā yāpayiṣyadbhyām yāpayiṣyadbhiḥ
Dativeyāpayiṣyate yāpayiṣyadbhyām yāpayiṣyadbhyaḥ
Ablativeyāpayiṣyataḥ yāpayiṣyadbhyām yāpayiṣyadbhyaḥ
Genitiveyāpayiṣyataḥ yāpayiṣyatoḥ yāpayiṣyatām
Locativeyāpayiṣyati yāpayiṣyatoḥ yāpayiṣyatsu

Adverb -yāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria