Declension table of ?yiyāsitavya

Deva

MasculineSingularDualPlural
Nominativeyiyāsitavyaḥ yiyāsitavyau yiyāsitavyāḥ
Vocativeyiyāsitavya yiyāsitavyau yiyāsitavyāḥ
Accusativeyiyāsitavyam yiyāsitavyau yiyāsitavyān
Instrumentalyiyāsitavyena yiyāsitavyābhyām yiyāsitavyaiḥ yiyāsitavyebhiḥ
Dativeyiyāsitavyāya yiyāsitavyābhyām yiyāsitavyebhyaḥ
Ablativeyiyāsitavyāt yiyāsitavyābhyām yiyāsitavyebhyaḥ
Genitiveyiyāsitavyasya yiyāsitavyayoḥ yiyāsitavyānām
Locativeyiyāsitavye yiyāsitavyayoḥ yiyāsitavyeṣu

Compound yiyāsitavya -

Adverb -yiyāsitavyam -yiyāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria