Declension table of ?yātavat

Deva

NeuterSingularDualPlural
Nominativeyātavat yātavantī yātavatī yātavanti
Vocativeyātavat yātavantī yātavatī yātavanti
Accusativeyātavat yātavantī yātavatī yātavanti
Instrumentalyātavatā yātavadbhyām yātavadbhiḥ
Dativeyātavate yātavadbhyām yātavadbhyaḥ
Ablativeyātavataḥ yātavadbhyām yātavadbhyaḥ
Genitiveyātavataḥ yātavatoḥ yātavatām
Locativeyātavati yātavatoḥ yātavatsu

Adverb -yātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria