Declension table of ?yāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyāpayiṣyamāṇā yāpayiṣyamāṇe yāpayiṣyamāṇāḥ
Vocativeyāpayiṣyamāṇe yāpayiṣyamāṇe yāpayiṣyamāṇāḥ
Accusativeyāpayiṣyamāṇām yāpayiṣyamāṇe yāpayiṣyamāṇāḥ
Instrumentalyāpayiṣyamāṇayā yāpayiṣyamāṇābhyām yāpayiṣyamāṇābhiḥ
Dativeyāpayiṣyamāṇāyai yāpayiṣyamāṇābhyām yāpayiṣyamāṇābhyaḥ
Ablativeyāpayiṣyamāṇāyāḥ yāpayiṣyamāṇābhyām yāpayiṣyamāṇābhyaḥ
Genitiveyāpayiṣyamāṇāyāḥ yāpayiṣyamāṇayoḥ yāpayiṣyamāṇānām
Locativeyāpayiṣyamāṇāyām yāpayiṣyamāṇayoḥ yāpayiṣyamāṇāsu

Adverb -yāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria