Declension table of yāta

Deva

NeuterSingularDualPlural
Nominativeyātam yāte yātāni
Vocativeyāta yāte yātāni
Accusativeyātam yāte yātāni
Instrumentalyātena yātābhyām yātaiḥ
Dativeyātāya yātābhyām yātebhyaḥ
Ablativeyātāt yātābhyām yātebhyaḥ
Genitiveyātasya yātayoḥ yātānām
Locativeyāte yātayoḥ yāteṣu

Compound yāta -

Adverb -yātam -yātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria