Declension table of ?yātavya

Deva

NeuterSingularDualPlural
Nominativeyātavyam yātavye yātavyāni
Vocativeyātavya yātavye yātavyāni
Accusativeyātavyam yātavye yātavyāni
Instrumentalyātavyena yātavyābhyām yātavyaiḥ
Dativeyātavyāya yātavyābhyām yātavyebhyaḥ
Ablativeyātavyāt yātavyābhyām yātavyebhyaḥ
Genitiveyātavyasya yātavyayoḥ yātavyānām
Locativeyātavye yātavyayoḥ yātavyeṣu

Compound yātavya -

Adverb -yātavyam -yātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria