Declension table of ?yiyāsitavat

Deva

MasculineSingularDualPlural
Nominativeyiyāsitavān yiyāsitavantau yiyāsitavantaḥ
Vocativeyiyāsitavan yiyāsitavantau yiyāsitavantaḥ
Accusativeyiyāsitavantam yiyāsitavantau yiyāsitavataḥ
Instrumentalyiyāsitavatā yiyāsitavadbhyām yiyāsitavadbhiḥ
Dativeyiyāsitavate yiyāsitavadbhyām yiyāsitavadbhyaḥ
Ablativeyiyāsitavataḥ yiyāsitavadbhyām yiyāsitavadbhyaḥ
Genitiveyiyāsitavataḥ yiyāsitavatoḥ yiyāsitavatām
Locativeyiyāsitavati yiyāsitavatoḥ yiyāsitavatsu

Compound yiyāsitavat -

Adverb -yiyāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria